Durga Saptashati Dasham Adhyay

अथ श्रीदुर्गा सप्तशती दशमोऽध्याय।।

अथ श्रीदुर्गा सप्तशती दशमोऽध्याय।। Durga Saptashati Dasham Adhyay. अथ ध्यानम्॥ ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि- नेत्रां धनुश्शरयुताङ्कुशपाशशूलम्। रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां कामेश्वरीं हृदि भजामि धृतेन्दुलेखाम्॥ ॐ ऋषिरुवाच॥१॥ निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम्। हन्यमानं बलं चैव...
Durga Saptashati Navam Adhyay

अथ श्रीदुर्गा सप्तशती नवमोऽध्याय।।

अथ श्रीदुर्गा सप्तशती नवमोऽध्याय।। Durga Saptashati Navam Adhyay. अथ ध्यानम्॥ ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां पाशाङ्कुशौ च वरदां निजबाहुदण्डैः। बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र- मर्धाम्बिकेशमनिशं वपुराश्रयामि॥ ॐ राजोवाच॥१॥ विचित्रमिदमाख्यातं भगवन् भवता मम। देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम्॥२॥ भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते। चकार...
Durga Saptashati Ashtam Adhyay

अथ श्रीदुर्गा सप्तशती अष्टमोऽध्याय।।

अथ श्रीदुर्गा सप्तशती अष्टमोऽध्याय।। Durga Saptashati Ashtam Adhyay. अथ ध्यानम्॥ ॐ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशबाणचापहस्ताम्। अणिमादिभिरावृतां मयूखै- रहमित्येव विभावये भवानीम्॥ ॐ ऋषिरुवाच॥१॥ चण्डे च निहते दैत्ये मुण्डे च विनिपातिते। बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः॥२॥ ततः...
Durga Saptashati Saptam Adhyay

अथ श्रीदुर्गा सप्तशती सप्तमोऽध्याय।।

अथ श्रीदुर्गा सप्तशती सप्तमोऽध्याय।। Durga Saptashati Saptam Adhyay. अथ ध्यानम्॥ ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम्। कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम्॥ ॐ ऋषिरुवाच॥१॥ आज्ञप्तास्ते...
Durga Saptashati Chhatha Adhyay

अथ श्रीदुर्गा सप्तशती षष्ठोऽध्याय।।

अथ श्रीदुर्गा सप्तशती षष्ठोऽध्याय।। Durga Saptashati Chhatha Adhyay. अथ ध्यानम्॥ ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली- भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम्। मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां सर्वज्ञेश्वरभैरवाङ्कनिलयां पद्मावतीं चिन्तये॥ ॐ ऋषिरुवाच॥१॥ इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः। समाचष्ट समागम्य दैत्यराजाय...
Durga Saptashati Pancham Adhyay

अथ श्रीदुर्गा सप्तशती पञ्चमोऽध्याय।।

अथ श्रीदुर्गा सप्तशती पञ्चमोऽध्याय।। Durga Saptashati Pancham Adhyay. ॐ अस्य श्रीउत्तरचरित्रस्य रूद्र ऋषिः, महासरस्वती देवता, अनुष्टुप् छन्दः, भीमा शक्तिः, भ्रामरी बीजम्, सूर्यस्तत्त्वम्, सामवेदः स्वरूपम्, महासरस्वतीप्रीत्यर्थे...
Durga Saptashati Chaturth Adhyay

अथ श्रीदुर्गा सप्तशती चतुर्थोऽध्याय।।

अथ श्रीदुर्गा सप्तशती चतुर्थोऽध्याय।। Durga Saptashati Chaturth Adhyay. अथ ध्यानम्॥ ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शड्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम्। सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां...
Durga Saptashati tritiy Adhyay

अथ श्रीदुर्गा सप्तशती तृतीयोऽध्याय।।

अथ श्रीदुर्गा सप्तशती तृतीयोऽध्याय।। Durga Saptashati tritiy Adhyay. अथ ध्यानम्॥ ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्। हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम्॥ ॐ ऋषिररुवाच॥१॥ निहन्यमानं तत्सैन्यमवलोक्य महासुरः। सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम्॥२॥ स देवीं शरवर्षेण...
Durga Saptashati Dwitiy Adhyay

अथ श्रीदुर्गा सप्तशती द्वितीयोऽध्याय।।

अथ श्रीदुर्गा सप्तशती द्वितीयोऽध्याय।। Durga Saptashati Dwitiy Adhyay. अथ विनियोगः॥ ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः, महालक्ष्मीर्देवता, उष्णिक् छन्दः, शाकम्भरी शक्तिः, दुर्गा बीजम्, वायुस्तत्त्वम्, यजुर्वेदः स्वरूपम्, श्रीमहालक्ष्मीप्रीत्यर्थं मध्यमचरित्रजपे विनियोगः।। अथ...
Durga Saptashati Pratham Adhyay

अथ श्रीदुर्गा सप्तशती प्रथम अध्याय।।

अथ श्रीदुर्गा सप्तशती प्रथम अध्याय।। Durga Saptashati Pratham Adhyay. ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्। नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम्॥ ॐ नमश्चण्डिकायै॥ ॐ...
error: Content is protected !!