astro classes, Astro Classes Silvassa, astro thinks, astro tips, astro totake, astro triks, astro Yoga

अथ श्रीछिन्नमस्तिका हृदयम् (दशमहाविद्या) ।।

अथ श्रीछिन्नमस्तिका हृदयम् (दशमहाविद्या) ।। Shri Chinnamastika Hridayam. श्रीपार्वत्युवाच ।। श्रुतं पूजादिकं सम्यग्भवद्वक्त्राब्जनिःसृतम् । हृदयं छिन्नमस्तायाः श्रोतुमिच्छामि साम्प्रतम् ॥१॥ श्रीमहादेव उवाच ।। नाद्यावधि मया प्रोक्तं कस्यापि प्राणवल्लभे । यत्वया परिपृष्टोऽहं...
astro classes, Astro Classes Silvassa, astro thinks, astro tips, astro totake, astro triks, astro Yoga

अथ श्रीछिन्नमस्तिका कवचम् (श्रीभैरवतन्त्र-दशमहाविद्या) ।।

अथ श्रीछिन्नमस्तिका कवचम् (श्रीभैरवतन्त्र-दशमहाविद्या) ।। Shri Chinnamastika kavacham. श्रीदेव्युवाच ।। कथिताच्छिन्नमस्ताया या या विद्या सुगोपिताः । त्वया नाथेन जीवेश श्रुताश्चाधिगता मया ॥१॥ इदानीं श्रोतुमिच्छामि कवचं सर्वसूचितम् । त्रैलोक्यविजयं नाम...
astro classes, Astro Classes Silvassa, astro thinks, astro tips, astro totake, astro triks, astro Yoga

अथ वैरिनाशनं कालिका कवचम् (दशमहाविद्या)।।

अथ वैरिनाशनं कालिका कवचम् (दशमहाविद्या)।। Vairi Nashanam Kalika kavacham. श्रीगणेशाय नमः ।। कैलासशिखरासीनं देवदेवं जगद्गुरुम् । शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥१॥ अथवा कैलासशिखरारूढं शङ्करं वरदं शिवम् । देवी पप्रच्छ सर्वज्ञं सर्वदेव...
astro classes, Astro Classes Silvassa, astro thinks, astro tips, astro totake, astro triks, astro Yoga

अथ श्रीकामाख्या स्तोत्रं (दशमहाविद्या) ।।

अथ श्रीकामाख्या स्तोत्रं (दशमहाविद्या) ।। Shri Kamakhya Stotram. अथ श्रीकामाख्या ध्यानम् ।। रविशशियुतकर्णा कुंकुमापीतवर्णा मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रहस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥ अरुणकमलसंस्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा । शवहृदि...
astro classes, Astro Classes Silvassa, astro thinks, astro tips, astro totake, astro triks, astro Yoga

अथ श्री कामाख्या कवचम् (दशमहाविद्या) ।।

अथ श्री कामाख्या कवचम् (दशमहाविद्या) ।। Kamakhya kavacham. अथ कामाख्या ध्यानम् ।। रविशशियुतकर्णा कुंकुमापीतवर्णा मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रहस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥१॥ अरुणकमलसंस्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा । शवहृदि पृथुतुङ्गा...
Chaitra Navratri 2021 Ghatasthapana

अथ श्रीकमला कवचम् (दशमहाविद्या) ।।

अथ श्रीकमला कवचम् (दशमहाविद्या) ।। Shri Kamala kavacham. ॐ अस्याश्चतुरक्षराविष्णुवनितायाः कवचस्य श्रीभगवान् शिव ऋषीः । अनुष्टुप्छन्दः । वाग्भवा देवता । वाग्भवं बीजम् । लज्जा शक्तिः...
astro classes, Astro Classes Silvassa, astro thinks, astro tips, astro totake, astro triks, astro Yoga

श्रीमद् उग्र तारा हृदय स्तोत्रम् (दशमहाविद्या) ।।

श्रीमद् उग्र तारा हृदय स्तोत्रम् (दशमहाविद्या) ।। Shrimad Ugratara Hridaya Stotram. श्रीशिव उवाच ।। शृणु पार्वति भद्रं ते लोकानां हितकारकम् । कथ्यते सर्वदा गोप्यं ताराहृदयमुत्तमम् ॥१॥ श्रीपार्वत्युवाच ।। स्तोत्रं...

अथ काम कला काली स्तोत्रम् ।।

अथ काम कला काली स्तोत्रम् ।। Kaam kala kali Stotram. महाकाल उवाच ।। अथ वक्ष्ये महेशानि देव्याः स्तोत्रमनुत्तमम् । यस्य स्मरणमात्रेण विघ्ना यान्ति पराङ्मुखाः ॥१॥ विजेतुं प्रतस्थे यदा...
astro classes, Astro Classes Silvassa, astro thinks, astro tips, astro totake, astro triks, astro Yoga

अथ श्रीदुर्गा आपदुद्धाराष्टकम् अथवा दुर्गापदुद्धारस्तोत्रम् ।।

अथ श्रीदुर्गा आपदुद्धाराष्टकम् अथवा दुर्गापदुद्धारस्तोत्रम् ।। Shri Durga Apaduddhara Ashtakam. नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्व्यापिके विश्वरूपे । नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥१॥ नमस्ते...
astro classes, Astro Classes Silvassa, astro thinks, astro tips, astro totake, astro triks, astro Yoga

अथ श्रीवंशवृद्धिकरं दुर्गाकवचम् अथवा वंशकवचम् ।।

अथ श्रीवंशवृद्धिकरं दुर्गाकवचम् अथवा वंशकवचम् ।। Vansha Vriddhikaram Durga Kavacham or Vanshakavacham. भगवन् देव देवेशकृपया त्वं जगत् प्रभो । वंशाख्य कवचं ब्रूहि मह्यं शिष्याय तेऽनघ । यस्य...
error: Content is protected !!