अथ देव्यपराध क्षमापन स्तोत्रम्।।

Devyaparadh Kshamapan Stotram
Devyaparadh Kshamapan Stotram

अथ देव्यपराध क्षमापन स्तोत्रम्।। Devyaparadh Kshamapan Stotram.

न मन्त्रं न यन्त्रं तदपि च न जाने स्तुतिमहो
न च आव्हानं ध्यानं तदपि न च जाने स्तुतिकथा।।
न जाने मुद्रा: ते तदपि च न जाने विलपनं
परं जाने मातः त्वद्-अनुसरणं क्लेशहरणम्।।१।।

विधे: अज्ञानेन द्रविणविरहेण-आलसतया
विधेय-अशक्यत्वात् तव चरणयो: या च्युति: अभूत्।।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणी शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।२।।

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरला:
परं तेषां मध्ये विरल-तरलः अहं तव सुतः।।
मदीयः अयं त्यागः समुचितं इदं नो तव शिवे
कुपुत्रो जायेत क्वचितदपि कुमाता न भवति।।३।।

जगन्मातः मातः तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणम् अपि भूयः तव मया।।
तथा अपि त्वं स्नेहं मयि निरुपमं यत् प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।४।।

परित्यक्ता देवा विविध-विध-सेवाकुलतया
मया पञ्चाशीते: अधिकम् अपनीते तु वयसि।।
इदानीं चेत् मातः तव यदि कृपा न अपि भविता
निरालम्बः लम्बोदर-जननि कं यामि शरणम्।।५।।

श्वपाकः जल्पाकः भवति मधुपाक-उपम-गिरा
निरातङ्को रङ्को विहरति चिरं कोटि-कनकै:।।
तव अपर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ।।६।।

चिताभस्म-आलेपः गरलम्-अशनं दिक्पट-धरो
जटाधारी कण्ठे भुजगपतिहारी पशुपति:।।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्-पाणिग्रहण-परिपाटी-फलमिदम्।।७।।

न मोक्षस्य आकाङ्क्षा भव-विभव-वाञ्छा अपि च न मे
न विज्ञान-अपेक्षा शशिमुखि सुखेच्छा अपि न पुनः।।
अतः त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानी इति जपतः।।८।।

न आराधितासि विधिना विविधोपचारै:
किं रुक्षचिन्तनपरै: न कृतं वचोभि:।।
श्यामे त्वमेव यदि किञ्चन मयि अनाथे
धत्से कृपां उचितं अम्ब परं तव एव।।९।।

आपत्सु मग्नः स्मरणं त्वदीयं,
करोमि दुर्गे करुणार्णवेशि।।
नैतत् शठत्वं मम भावयेथा:
क्षुधा-तृषार्ता जननीं स्मरन्ति।।१०।।

जगदम्ब विचित्रं अत्र किं परिपूर्णा करुणा अस्ति चेन्मयि।।
अपराध-परम्परा-परं न हि माता समुपेक्षते सुतम्।।११।।

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु।।१२।।

।। एवं श्रीशंकराचार्यविरचितं देव्यपराधक्षमापनस्तोत्रं संपूर्णम् ।।

ज्योतिष के सभी पहलू पर विस्तृत समझाकर बताया गया बहुत सा हमारा विडियो हमारे  YouTube के चैनल पर देखें । इस लिंक पर क्लिक करके हमारे सभी विडियोज को देख सकते हैं – Click Here & Watch My YouTube Channel.

इस तरह की अन्य बहुत सारी जानकारियों, ज्योतिष के बहुत से लेख, टिप्स & ट्रिक्स पढने के लिये हमारे ब्लॉग एवं वेबसाइट पर जायें तथा हमारे फेसबुक पेज को अवश्य लाइक करें, प्लीज – My facebook Page.

वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

वापी ऑफिस:- शॉप नं.- 101/B, गोविन्दा कोम्प्लेक्स, सिलवासा-वापी मेन रोड़, चार रास्ता, वापी।।

वापी में सोमवार से शुक्रवार मिलने का समय: 10:30 AM 03:30 PM

वापी ऑफिस:- शनिवार एवं रविवार बंद है.

सिलवासा ऑफिस:- बालाजी ज्योतिष केन्द्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा।।

प्रतिदिन सिलवासा में मिलने का समय: 05: PM 08:30 PM

WhatsAap & Call: +91 – 8690 522 111.
E-Mail :: [email protected] 

LEAVE A REPLY

Please enter your comment!
Please enter your name here