गणपति पूजन विधान भाग-4

Ganesh Poojan Vidhan part-4
Ganesh Poojan Vidhan part-4

गणपति पूजन विधान भाग-4. Ganesh Poojan Vidhan part-4

मित्रों, वैसे तो स्पेशल गणपति पूजन का कोई प्रचलन महाराष्ट्रा के अलावा कहीं नहीं दीखता है । फिर भी अगर कहीं करना हो, तो मैं एक छोटा सा उपाय (विधि) बताता हूँ ।।

सर्वप्रथम पूजन की तैयारी में समस्त सामग्री सजा लें । एक ऊँचे चौकी पर भगवान गणेश की सुन्दर एवं आकर्षक मूर्ति सजाकर रखें । एक बात सदैव किसी भी देवी-देवता के पूजन में याद रखें, कि किसी भी देव के पूजन के लिए प्रतिमा पूजन का ही विधान है, कागज के फोटो का नहीं । लेकिन गोमयं गौरी फलमय गणेश = ऐसी एक संस्कृत में कहावत है = अर्थात् गाय के गोबर पर गौरी का और किसी भी फल अथवा सूखे फल जैसे नारियल अथवा सुपारी पर गणपति का आवाहन करके पूजन किया जा सकता है ।।

मूर्ति के लिए शास्त्रों में सोना, चांदी, पीतल, अष्टधातु अथवा मिटटी की मूर्ति ही प्रशस्त मानी गयी है । इसलिए सदैव याद रखें की अगर आपके घर में कोई अनुष्ठान हो तो इन्हीं धातुओं से निर्मित मूर्तियों का प्रयोग करें । और अगर एक से ज्यादा दिन का अनुष्ठान हो तो मिटटी की मूर्ति पर अभिषेक ना करें । अभिषेक हेतु सदैव किसी धातु की मूर्ति का ही प्रयोग करें ।।

भगवान गणेश के आसन से थोड़े से नीचे एक पाटले पर प्रधान मूर्ति के सामानांतर ही एक कलश और भगवान गणेश की किसी धातु की छोटी सी प्रतिमा अभिषेक एवं पूजन हेतु रखें । भगवान गणेश के दोनों बगल में ऋद्धि-सिद्धि एवं शुभ-लाभ को रखें । भगवान गणपति के पैरों के पास अभिन्न सेवक मुसकराज को प्रतिष्ठित करें ।।

श्रीगणेश-अंबिका पूजनः हाथ में अक्षत व पुष्प लेकर श्रीगणेश एवं अंबिका का ध्यान करें ।।

श्री गणेश का ध्यान:-
गजाननं भूतगणादि सेवितं कपित्थ जम्बूफल चारुभक्षणम्‌ ।
उमासुतं शोक विनाशकारकं नमामि विघ्नेश्वर पादपंकजम्‌ ।।

श्री महागणपतये नम : ध्यानाध्यानं समर्पयामि ।।

माता श्री अंबिका का ध्यान:-
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै प्रणताः स्मताम्‌ ।।
ॐ श्री महागौर्यै नम: ध्यानात् ध्यानं समर्पयामि ।।

श्री गणेश-अंबिका की मूर्ति अथवा मूर्ति के रूप में स्थापित भगवत्स्वरूप सुपारी पर अक्षत चढ़ाएँ और नमस्कार करें ।।

अब भगवान गणेश-अंबिका का आह्वान करें-

ॐ गणानां त्वा गणपति (गुँ) हवामहे प्रियाणां त्वा प्रियपति (गुँ)
हवामहे, निधीनां त्वा निधिपतिहवामहे व्वसो मम ।
आहमजानि गर्भधमात्वमजासि गर्भधम्‌ ।।
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम्‌ ।।

ॐ भूभुर्वः स्वः गणेशाम्बिकाभ्यां नमः, आवाहयामि, स्थापयामि पूजयामि च ।।
श्री गणेश-अंबिका की मूर्ति अथवा मूर्ति के रूप में स्थापित भगवत्स्वरूप सुपारी पर अक्षत और फुल चढ़ाएँ फिर नमस्कार करें ।।

प्राण प्रतिष्ठा मंत्र:-

१.ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ(गुँ)
समिमं दधातु । विश्वे देवास इह मादयन्तामोऽऽम् प्रतिष्ठ ।।

२.अस्यै प्राणाः प्रतिष्ठन्तु अस्ये प्राणाः क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेतिं च कश्चन ।।

गणेश-अम्बिके ! सुप्रतिष्ठिते वरदे भवेताम्‌ ।।
प्रतिष्ठापूर्वकम्‌ आसनार्थे अक्षतान्‌ समर्पयामि गणेशाम्बिकाभ्यां नमः ।।
(आसन के लिए अक्षत समर्पित करें।)

अब हाथ में जल लेकर निम्न मंत्र बोलकर जल अर्पित करें-
ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्‌ ।
एतानि पाद्यं, अर्घ्यं, आचमनीयम्, स्नानीयम्, पुनराचमनीयानि समर्पयामि गणेशाम्बिकाभ्यां नमः ।।
(पाँच बार जल चढ़ायें १.पाद प्रक्षालन, २.अर्घ्य, ३.आचमन, ४.स्नानार्थ, ५.पुनः आचमन हेतु ।।)

दुग्धस्नान- १.ॐ पय: पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः
पयस्वतीः । प्रदिशः सन्तु मह्यम् ।।

२.कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पयः स्नानं समर्पयामि ।।
(पुनः जल से स्नान करायें, दुग्धस्नानान्न्ते शुद्ध स्नानं समर्पयामि ।।)

दधिस्नान – १.ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभि नो मुखाकरत्प्रण आयू (गुं) षि तारिषत् ।।

२.पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव! स्नानार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दधिस्नानं समर्पयामि ।।
(पुनः जल से स्नान करायें, दधिस्नानान्न्ते शुद्ध स्नानं समर्पयामि ।।)

घृत स्नान – १.ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतमवस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ।।

२.नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, घृतस्नानं समर्पयामि ।
(पुनः जल से स्नान करायें, घृतस्नानान्न्ते शुद्ध स्नानं समर्पयामि ।।)

मधुस्नान:- १.ॐ मधुव्वाताऽऋतायते मधुक्षरन्ति सिन्धवः । माध्वीर्नः
सन्त्वोषधीः मधुनक्तमुतोषसो मधुमत्पार्थिव (गुं) रजः । मधुद्यौरस्तु नः पिता
मधुमान्नो व्वनस्पतिर्मधुमाँऽ2 अस्तु सूर्यः माध्वीर्गावो भवन्तु नः ।।

२.पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मधुस्नानं समर्पयामि ।
(पुनः जल से स्नान करायें, मधुस्नानान्न्ते शुद्ध स्नानं समर्पयामि ।।)

शर्करास्नान – ॐ अपा (गुं) रसमुद्वयस (गुं) सूर्ये सन्त (गुं) समाहितम् ।
अपा (गुं) रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ।।

२.इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् ।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शर्करास्नानं समर्पयामि ।
(पुनः जल से स्नान करायें, शर्करास्नानान्न्ते शुद्ध स्नानं समर्पयामि ।।)

पंचामृत (दूध, दही, घी, शहद और गुड़ का मिश्रण) स्नान मन्त्राः :-

१.ॐ पञ्चनद्यः सरस्वतीमपि यन्ति सस्रोतसः ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरितः ।।

२.पंचामृतं मयानीतं पयो दधि घृतं मधु ।
शर्करया समायुक्तं स्नानार्थ प्रतिगृह्यताम्‌ ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पंचामृतस्नानं समर्पयामि ।
(पंचामृत से स्नान कराएँ।)

शुद्धोदक स्नानं:- शुद्ध जल से स्नान निम्न मंत्र बोलते हुए कराएँ ।।
१.ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त अश्विना: ।
श्येतः श्येताक्षो अरुणस्ते रुद्राय पशुपतये कर्णा
यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ।।

२.गंगे च यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिंधु कावेरी स्नानार्थं प्रतिगृह्यताम ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शुद्धोदकस्नानं समर्पयामि ।।
(शुद्ध जल से स्नान करायें, शुद्धोदक स्नानं समर्पयामि ।।)

अब आचमन हेतु जल दें:- शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।।

वस्त्र:- १.ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो3 मनसा देवयन्तः।।

२.शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।
देहालङ्करणं वस्त्रामतः शान्तिं प्रयच्छ मे ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, वस्त्रं समर्पयामि ।।
वस्त्रान्ते आचमनीयं जलं समर्पयामि । वस्त्र के बाद आचमन के लिए जल दे ।।

उपवस्त्रा:- १.ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः ।
वासो अग्ने विश्वरूप (गुं) सं व्ययस्व विभावसो ।।

२.यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति ।
उपवस्त्रं प्रयच्छामि सर्वकर्मापकारकम् ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं समर्पयामि । उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।।
उपवस्त्र न हो तो रक्त सूत्र समर्पित करे । आचमन – उप वस्त्र के बाद आचमन के लिये जल दें ।।

यज्ञोपवीत:- १.ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमुग्र प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।।
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ।।।

२.नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दत्तं गृहाण परमेश्वर ।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, यज्ञोपवीतं समर्पयामि । यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।।
आचमन -यज्ञोपवीत के बाद आचमन के लिये जल दें ।।

चन्दन:- १.ॐ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ।।

२.श्रीखण्डं चन्दनं दिव्यं गंधाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ ! चन्दनं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, चन्दनानुलेपनं समर्पयामि ।।

अक्षत:- १.ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ।।

२.अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि ।।

पुष्प & पुष्पमाला:- १.ॐ ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ।।

२.माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पं, पुष्पमालां च समर्पयामि ।।

दूर्वा:- १.ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दूर्वे प्रतनुसहश्रेण शतेन च ।।

२.दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् ।
आनीतांस्तव पूजार्थं गृहाण गणनायक ।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाङ्कुरान् समर्पयामि ।।

सिन्दूर:- १.ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्नाः ।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ।।

२.सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् ।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सिन्दूरं समर्पयामि ।।

अबीर गुलाल आदि नाना परिमल द्रव्य-
१.ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा (गुं) सं परि पातु विश्वतः ।।

२.अबीरं च गुलालं च हरिद्रादिसमन्वितम् ।
नाना परिमलं द्रव्यं गृहाण परमेश्वर ।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि ।।

सुगन्धिद्रव्य:- १.ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा (गुं) सं परि पातु विश्वतः ।।

२.दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् ।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं समर्पयामि ।।

धूप:– १.ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्वयं वयं धूर्वामः ।
देवानामसि वह्नितम (गुं) सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् ।।

२.वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि ।।

दीप:- १.ॐ अग्निज्र्योतिज्योतिरग्निः स्वाहा सूर्यो ज्योतिज्र्योतिः सूर्यः स्वाहा ।
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्च स्वाहा ।।
ज्योर्ति सूर्यः सूर्यो ज्योतिः स्वाहा ।।

२.साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रौलौक्यतिमिरापहम् ।।
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते ।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि ।।

दिपान्ते हस्तप्रक्षालन -‘ॐ हृषीकेशाय नमः’ कहकर हाथ धो ले ।।

नैवेद्य:- पुष्प चढ़ाकर बायीं हाथ से ”पूजित घण्टा” बजाते हुए ।।

१.ॐ नाभ्या आसीदन्तरिक्ष (गुं) शीष्र्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्राँत्तथा लोकाँ2 अकल्पयन् ।।

ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ।।

२.शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि ।। नैवेद्यान्ते आचमनीयं जलं समर्पयामि ।।

ऋतुफल:- १.ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व (गुं) हसः ।।

२.इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि ।।

फलान्ते आचमनीयं जलं समर्पयामि । जल अर्पित करे । ॐ मध्ये-मध्ये पानीयं समर्पयामि । उत्तरापोशनं समर्पयामि । हस्तप्रक्षालनं समर्पयामि । मुखप्रक्षालनं समर्पयामि ।।

करोद्वर्तन:- १.ॐ अ (गुं) शुना ते अ (गुं) शुः पृच्यतां परुषा परुः ।
गन्धस्ते सोममवतु मदाय रसो अच्युतः ।।

२.चन्दनं मलयोद्भुतं कस्तूर्यादिसमन्वितम् ।
करोद्वर्तनकं देव गृहाण परमेश्वर ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, करोद्वर्तनकं चन्दनं समर्पयामि ।।

ताम्बूल:- १.ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ।।

२.पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि ।। (इलायची, लौंग-सुपारी के साथ ताम्बूल अर्पित करे ।।)

दक्षिणा:- १.ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।।

२.हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, कृतायाः पूजायाः साद्गुुण्यार्थे यथा शक्तिनूसारेण द्रव्यदक्षिणां समर्पयामि ।। (द्रव्य दक्षिणा समर्पित करे ।।)

विशेषार्घ्य:- ताम्रपात्र में जल, चन्दन, अक्षत, फल, फूल, दूर्वा और दक्षिणा रखकर अर्घ्यपात्र को हाथ में लेकर निम्नलिखित मन्त्र बोलें ।।

ॐ रक्ष रक्ष गणाध्यक्ष रक्ष त्रौलोक्यरक्षक ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात् ।।
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ।।
गृहाणार्घ्यमिमं देव सर्वदेवनमस्कृतम् ।
अनेन सफलार्घ्येण फलदोऽस्तु सदा मम ।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, विशेषार्घ्यं समर्पयामि ।।
(अपना बायाँ घुटना मोड़कर दाहिना घुटना खड़ा करके बैठ जाय और विशेषार्घ्य के पात्र को दोनों हाथों की अंजलि बनाकर अपने अंजलि में रखकर अपने तरफ उलटते हुए श्री गणेश भगवान के सर पर एक-दो बूंद जल गिराए ।।)

आरती:- १.ॐ इद (गुं) हविः प्रजननं मे अस्तु दशवीर (गुं) सर्वगण (गुं) स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ।।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ।।

२.ॐ आ रात्रि पार्थिव (गुं) रजः पितुरप्रायि धामभिः ।
दिवः सदा (गुं) सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ।।

३.कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अरार्तिकं समर्पयामि । जलेन शीतलीकरणं । आरोग्यार्थे आत्माभिवंदनम् । (कर्पूर की आरती करें, आरती के बाद जल गिरायें तब भगवान को आरती दें फिर खुद आरोग्य की कामना करते हुए भगवान की आरती लें ।।)

मन्त्रा पुष्पाञ्जलि:- अंजली में पुष्प लेकर खड़े हो जायें ।।
ॐ मालतीमल्लिकाजाती- शतपत्रादिसंयुताम् ।
पुष्पांजलीं गृहाणेश तव पादयुगार्पितम् ।।
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्रा पूर्वे साध्याः सन्ति देवाः ।।
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्तं गृहाण परमेश्वर ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पाञ्जलिं समर्पयामि ।। (पुष्पाञ्जलि अर्पित करे ।।)

प्रदक्षिणा:- ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषा (गुं) सहश्रयोजनेऽव धन्वानि तन्मसि ।।
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि ।। (प्रदक्षिणा करे।)

प्रार्थना ।। इसके पश्चात गणेश-अम्बिका की प्रार्थना करें-

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञ विभूषताय गौरीसुताय नमो नमस्ते ।।

लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।।
सर्वेश्वरी सर्वमाता शर्वाणी हरवल्लभा सर्वज्ञा ।
सिद्धिदा सिद्धा भव्या भाव्या भयापहा नमो नमस्ते ॥

(‘अनया पूजया गणेशाम्बिके प्रीयेताम्‌’ कहकर जल छोड़ दें।)

========================

ज्योतिष के सभी पहलू पर विस्तृत समझाकर बताया गया बहुत सा हमारा विडियो हमारे  YouTube के चैनल पर देखें । इस लिंक पर क्लिक करके हमारे सभी विडियोज को देख सकते हैं – Click Here & Watch My YouTube Channel.

इस तरह की अन्य बहुत सारी जानकारियों, ज्योतिष के बहुत से लेख, टिप्स & ट्रिक्स पढने के लिये हमारे ब्लॉग एवं वेबसाइट पर जायें तथा हमारे फेसबुक पेज को अवश्य लाइक करें, प्लीज – My facebook Page.

वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

सिलवासा ऑफिस:- बालाजी ज्योतिष केन्द्र, गायत्री मंदिर के ठीक सामने, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा।।

प्रतिदिन सिलवासा में मिलने का समय:

10:30 AM to 01:30 PM And 05: PM 08:30 PM

WhatsAap & Call: +91 – 8690 522 111.
E-Mail :: [email protected]

LEAVE A REPLY

Please enter your comment!
Please enter your name here