कुंडली में कुछ रोगों के योग।।

Kundali me rog yoga
Kundali me rog yoga

कुंडली में कुछ रोगों के योग।। Kundali me rog yoga

 अथ रोगयोगाः।

राहौ विलग्ने सकुजेऽर्कपुत्रे साहौ बृहद्वीजमिवाहुएआर्याः ।
लग्नेश्वरे मृत्युगते सराहौ रन्ध्रे समान्दौ च तथैव वाच्यम् ॥ ६०॥

लग्ने सराहौ गुलिके त्रिकोणे रन्ध्रे कुजे मन्दयुते तथैव ।
लग्नेश्वराक्रन्ततदंशनाथे राह्वारमान्द्यादियुते तथैव ॥ ६१॥

लग्ने रवौ भूमिसुतेन दृष्टे गुल्मक्षयश्वासनिपीडितः स्यात् ।
भौमे विलग्ने शानिसूर्यदृष्टे वसूरिरोगाभिहतो मनुष्यः ॥ ६२॥

पापेक्षिते रविसुते धनराशियुक्ते पापान्विते शुनकभीतिमुपैति मर्त्यः ।
तद्भावनाथसहिते दिननाथपुत्रे दृष्टेऽथ वा शुनकभीतिमुपैति जातः ॥ ६३॥

वीर्यान्विते राहुसमेतराशिनाथान्विते राहुयुते विलग्ने ।
सर्पाद् भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगमेति ॥ ६४॥

नीचे तृतीयेऽरिगृहे विभूढे पापेक्षिते तद्रलरोगवान् स्यात् ।
विषप्रयोगाद्विषभक्षणाद्वा तेषामभावेऽर्थविनाशनार्थः ॥ ६५॥

पापे तृतीये लग्नरोगमत्र वदन्ति चान्द्रादियुते विशेषात् ।
भौमान्विते प्रेतपुरीशसूनौ तृतीयराशौ यदि कर्णरोगम् ॥ ६६॥

पापेक्षिते सोदरभे सपापे कर्णोद्भवं रोगमुपैति जातः ।
क्रूराविषष्ट्यंशयुते तदीशे कर्णस्य रोगं कथयन्ति तज्ज्ञाः ॥ ६७॥

पैतोल्बणं याति रवौ रिपुस्थे पापेक्षिते पापमन्विते च ।
भानौ सरन्ध्रे विबले धराजे पापे धनस्थे तु तथैव वाच्यम् ॥ ६८॥

श्लेष्माभयं बुधयुतेऽवनिजे रिपुस्थे क्रुरांशके यदि सितेन्दुसमीक्षिते च ।
पापेक्षितेऽवनिसुते निधनोपयाते केतौ धनाष्टमगते व्रणरोगमेति ॥ ६९॥

षष्ठेश्वरे पापयुते विलग्ने रन्ध्रस्थिते वा व्रणयुकशरीरः ।
कर्मस्थिते ताद्दशखेचरेन्द्रे व्रणाक्कितः स्याच्छुभदृग्विहीने ॥ ७०॥

लग्नेशभूपुत्रशशाङ्लपुत्राः सह स्थितः सौम्यतरान्य्भावाः ।
अपानरोगं स्व्थवाऽपवित्रं पश्यन्ति षष्ठं मुनयो व्दन्ति ॥ ७१॥

लग्नेशषष्ठाधिपती दिनेशयुक्तौ ज्वरं चन्द्रसमन्वितौ चेत् ।
जलप्रमादं क्षितिसूनुयुक्तौ युद्धेन वा स्फोटकराशिभिर्वा ॥ ७२॥

पित्तात्प्रमादं यदि सौम्ययुक्तौ निर्व्याधिकः सूरसमन्वितौ चेत् ।
शुक्रेण भार्याविपदं वदन्ति मन्देन नीचानिलरोगमाहुः ॥ ७३॥

सराहुकेतु यदि सर्पपीडां चोरादिभिर्भीभिर्तिमुपैति जातः ।
केन्द्रत्रिकोणे यदि साहिकेतू वदन्ति तज्ज्ञा निगलं तदानीम् ॥ ७४॥

षष्ठेश्वरश्चन्द्रसुतेन युक्तः सागुविलग्ने स्वयमत्र शिश्नम् ।
छिनत्त्यसौ सौम्यद्दशा विहीनः सभूमिपुत्रो यदि लिङ्गरोगी ॥ ७५॥

कामेश्वरः शुक्रयुतो रिपुस्थः कलत्रषण्ढत्वभुदीरयन्ति ।
षष्ठेशलग्नाधिपती समन्दौ केन्द्रत्रिकोणे यदि बन्धनं स्यात् ॥ ७६॥

चरे विलग्ने रिपुनाथदृष्टेकुजे च लाभे स्थिरगे च धर्मे ।
द्वन्द्वेऽस्तराशौ प्रवदेन्नराणां रोगं रिपूणां कृतमाभिचारम् ॥ ७७॥

जीवे समन्दे दशमेअर्धचन्द्र् वैकल्यभङ्गे क्षितिजे कलत्रे ।
दिनेशचन्द्रौ रविराशियुक्तौ चन्द्रर्क्षगौ वा यदि शोषणं स्यात् ॥ ७८॥

लग्ने रवौ भूमिसुते कलत्रे सून्मादभाक् तत्र नरो हि जातः ।
उन्मादबुधिं समुपैति लग्ने शनौ कलत्रे सकुजे त्रिकोणे ॥ ७९॥

लग्नत्रिकोणे दिननाथचन्द्रौ शौर्ये गुरौ केन्द्रसमन्विते वा ।
सोन्मादबुद्धिः स भवेत्तदानीं शरासनादौ यदि जन्मलग्ने ॥ ८०॥

कन्द्रस्थितौ सौम्यनिशाक्रौ वा सौम्यांशहीनौ भ्रमसंयुतः स्यात् ।
केन्द्रस्थिता मन्दनिशाकरार्का जडो भवेदत्र मधूपभोक्ता ॥ ८१॥

कुलीरकुम्भालिनवांशयुक्ते चन्द्रे समन्दे यदि गुह्यरोगी ।
चन्द्रे सुखे तद्भवनांशयुक्ते पापान्विते स्याद्यदि कुण्ठरोगी ॥ ८२॥

चन्द्रे सपापे फणिनाथयुक्ते रिःफे सुते रन्ध्रगतेऽथवाऽपि ।
जन्मादभक् तत्र सरोषयुक्तो जातस्तु नित्यं कलहप्रियः स्यात् ॥ ८३॥

चन्द्रेव्यये वा यदि वासुरेशे मन्दे त्रिकोणे मदरन्ध्रगेऽर्के ।
दन्ताक्षिरोगी च भवेत्तदानी नीचारिपापांशगतास्तथैव ॥ ८४॥

सुताम्बुगौ पापखगौ विशेषाच्चेदष्टरिःफारिगतेऽन्धता स्यात् ।
शुभग्रहाणामवलोकहीने चान्धो भवत्येव शुभैर्न दोषः ॥ ८५॥

हित्वा लग्नपति विलग्नसहितेष्वन्त्येषु कुष्ठं वदेत्
नीलं भानुसुते तु चण्डकिरणे रक्तं सितं भूमिजे ।
मन्देन क्षितिजेन वा यदि युते कर्क्यन्त्यनक्रांशके
केन्द्रे शोभनयोगदृष्टिरहिते कुष्टं वदेद् देहिनाम् ॥ ८६॥

पापान्विते शशिनि रन्ध्रपलग्नराशौ सर्पेक्षिते निधनपे यदि गुह्यरोगी ।
रन्ध्रे चतुस्त्रितयपापयुते तथैव सौम्यग्रहेण सहिते यदि रोगहीनः ॥ ८७॥

जलचरगृहरोगेन्दौ तत्पतौ षष्ठ्याते जलगृहगतखेटैरीक्षिते मूत्रकृच्छम् ।
परिभवरिपुयाते शीतगौ भौमदृष्टे रविसुतयुतलग्ने शोणितं रोगमेति ॥ ८८॥

क्षीणे मन्दगृहोदये हिमकरे पापग्रहैरन्विते
रन्ध्रारातिगतेऽथवा पवनकृद् गुल्मादिरोगं वदेत् ।
चन्द्रे पापवियच्चरान्तरङ्गते मन्दे मदस्थानगे
जातो विद्रधिजन्मशोषजनितैः सन्तप्तदेहो भवेत् ॥ ८९॥

अजीर्णगुल्मामयशूलमेति कुजे विलग्ने विबलेऽरिनाथे ।
लग्ने सपापे फणिनायके वा मन्देऽष्टमे कुक्षिरुगदितः स्यात् ॥ ९०॥

ह्वच्छुलरोगमुपयाति सुखे फणीशे पापेक्षिते गतबले यदि लग्ननाथे ।
शूलाभयं तनुपतौ रिपुनीचराशौ भौमे सुखे रविसुते यदि पापदृष्टे ॥ ९१॥

जातो भुक्तिविरोधरेगनिहतो रन्ध्रेश्वरे दुर्बले
लग्ने पापनिरीक्षिते परिभवस्ताने समन्देक्षिते ।
वान्तिभ्रान्तिजपाण्डुमेति सकुजे चन्द्रे रिपुस्थान्गे
जातः शूलविसर्पमेति दिनकृच्चन्द्रारयुक्ते यदा ॥ ९२॥

आरेक्षिते यदि विलग्नगृहेऽरिनाथे भानेऽथवाऽस्ततनुगे कृतमाभिचारम् ।
लग्नाधिपेन सहितेऽवनिजे विलग्ने केन्द्रेऽथवा रिपुपतौ तनुगे तथा स्यात् ॥ ९३॥

जातो निर्जरदर्शनेन जनितं रोगं सुखस्थानगे
माने लग्नगतेऽथवाऽमरगुरौ केन्द्रे समन्दात्मजे ।
मन्देऽस्ते चरलग्नगे यदि शुभे पापेक्षिते शीतगौ
भूतप्रेतपिशाचदर्शनवशाद् रोगं समेति ध्रुवम् ॥ ९४॥

चन्द्रे पापनिरीक्षिते रिपुगते पापान्विते वातजम्
जातः शोणितपित्तमेति वसुधापुत्रे तथाऽस्ते सति ।
सौम्ये वातकफाभयं भृगुसुते मूलातिसारं तथा
मन्दे गुल्ममुपैति राहुशिखिनोः पैशाचरोगं वदेत् ॥ ९५॥

कासश्वासक्षयजनिरुजं भानुभौमाहिदृष्टे
षष्ठे सौरे गुलिकसहिते सौम्यदृग्योगहीने ।
रिःफे पापे शशिनि रिपुगे मानुजे रन्ध्रयाते
पापांशस्थे तनुगृहपतौ मीनसं रोगमेति ॥ ९६॥

मन्दे कुलीरभवनोपगते मृगस्थे चन्द्रे जलोदररुजं समुपैति जातः ।
सारे शनौ रिपुगते रविराहुदृईष्टे लग्नाधिपे च विबले सति दीर्घरोगी ॥ ९७॥

हस्वः कुजे निजगृहे सुखविक्रमस्थे चन्द्रात्मजे रविसुते यदि लग्नगे स्यात् ।
स्वर्क्षे कुजे सुखसहोदरगेन्दुसूनौ होरधिपे शनियुते तु तथा वदन्ति ॥ ९८॥

ज्योतिष के सभी पहलू पर विस्तृत समझाकर बताया गया बहुत सा हमारा विडियो हमारे  YouTube के चैनल पर देखें । इस लिंक पर क्लिक करके हमारे सभी विडियोज को देख सकते हैं – Click Here & Watch My YouTube Channel.

इस तरह की अन्य बहुत सारी जानकारियों, ज्योतिष के बहुत से लेख, टिप्स & ट्रिक्स पढने के लिये हमारे ब्लॉग एवं वेबसाइट पर जायें तथा हमारे फेसबुक पेज को अवश्य लाइक करें, प्लीज – My facebook Page.

वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

सिलवासा ऑफिस:- बालाजी ज्योतिष केन्द्र, गायत्री मंदिर के ठीक सामने, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा।।

प्रतिदिन सिलवासा में मिलने का समय:

10:30 AM to 01:30 PM And 05: PM 08:30 PM

WhatsAap & Call: +91 – 8690 522 111.
E-Mail :: [email protected] 

LEAVE A REPLY

Please enter your comment!
Please enter your name here