अथ श्री नवग्रह विशिष्ट मन्त्रः ।। #Navagraha Vishisht Mantra.
अथ सूर्यस्य मन्त्रः – विश्वनाथसारोद्धारे ।।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा ॥
अथ चन्द्रस्य मन्त्रः – कालीपटले ।। #Navagraha Vishisht Mantra
ॐ श्रीं क्रीं ह्रां चं चन्द्राय नमः ॥
अथ भौमस्य मन्त्रः – शारदाटीकायाम् ।। #Navagraha Vishisht Mantra
ऐं ह्सौः श्रीं द्रां कं ग्रहाधिपतये भौमाय स्वाहा ॥
अथ बुधस्य मन्त्रः – स्वतन्त्रे ।। #Navagraha Vishisht Mantra
ॐ ह्रां क्रीं टं ग्रहनाथाय बुधाय स्वाहा ॥
अथ जीवस्य मन्त्रः – त्रिपुरातिलके ।। #Navagraha Vishisht Mantra
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं ग्रहाधिपतये
बृहस्पतये ब्रींठः ऐंठः श्रींठः स्वाहा ॥

अथ शुक्रस्य मन्त्रः – आगमशिरोमणौ ।। #Navagraha Vishisht Mantra
ॐ ऐं जं गं ग्रहेश्वराय शुक्राय नमः ॥
अथ शनैश्चरस्य मन्त्रः – आगमलहर्याम् ।। #Navagraha Vishisht Mantra
ॐ ह्रीं श्रीं ग्रहचक्रवर्तिने शनैश्चराय क्लीं ऐंसः स्वाहा ॥
अथ राहोर्मन्त्रः – आगमलहर्याम् ।। #Navagraha Vishisht Mantra
ॐ क्रीं क्रीं हूँ हूँ टं टङ्कधारिणे
राहवे रं ह्रीं श्रीं भैं स्वाहा ॥
अथ केतु मन्त्रः – मन्त्रमुक्तावल्याम् ।। #Navagraha Vishisht Mantra
ॐ ह्रीं क्रूं क्रूररूपिणे केतवे ऐं सौः स्वाहा॥
।। इति नवग्रहमन्त्रः सम्पूर्णम् ।।

































