अथ श्री नवग्रहध्यानम् ।।

Manikya Ratna Ke Fayade
Manikya Ratna Ke Fayade

अथ श्री नवग्रहध्यानम् ।। Navgrah Dhyanam.

।। श्रीगणेशाय नमः ।।

Navagraha Vishisht Mantra

अथ सूर्यस्य ध्यानं -(त्रिपुरासर्वस्वे)
प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् |
सप्ताश्वगं सद्ध्वजहस्तमाद्यं देवं भजेऽहं मिहिरं हृदब्जे ||

Chandrama Ka six types Situations Me Shubh Ashubha fal

अथ चन्द्रस्य ध्यानं – (निःसृतमागमे)
शङ्खप्रभमेणप्रियं शशाङ्कमीशानमौलिस्थितमीड्यवृत्तम् |
तमीपतिं नीरजयुग्महस्तं ध्याये हृदब्जे शशिनं ग्रहेशम् ||

 

Navagraha Vishisht Mantra

अथ भौमस्य ध्यानं – (आगमामृतमञ्जर्याम्)
प्रतप्तगाङ्गेयनिभं ग्रहेशं सिंहासनस्थं कमलासिहस्तम् |
सुरासुरैः पूजितपादपद्मं भौमं दयालुं हृदये स्मरामि ||

Budh Ashtottarshat Name Stotram

अथ सौम्यस्य ध्यानं – (भैरवतन्त्रे)
सोमात्मजं हंसगतं द्विबाहुं शङ्खेन्दुरूपं ह्यसिपाशहस्तम् |
दयानिधिं भूषणभूषिताङ्गं बुधं स्मरे मानसपङ्कजेऽहम् ||

Brihaspati Ashtottarshat Name Stotram

अथ जीवस्य ध्यानं – (भैरवतन्त्रे)
तेजोमयं शक्तित्रिशूलहस्तं सुरेन्द्रज्येष्ठैः स्तुतपादपद्मम् |
मेधानिधिं हस्तिगतं द्विबाहुं गुरुं स्मरे मानसपङ्कजेऽहम् ||

Navagraha Vishisht Mantra

अथ शुक्रस्य ध्यानं – (कुब्जिकासर्वस्वे)
सन्तप्तकाञ्चननिभं द्विभुजं दयालुं
पीताम्बरं धृतसरोरुहद्वन्द्वशूलम् |
क्रौञ्चासनं ह्यसुरसेवितपादपद्मं
शुक्रं स्मरे द्विनयनं हृदि पङ्कजेऽहम् ||

Shani Ashtottarashata Namavalih

अथ शनेर्ध्यानं – (शुभदमागमामृते)
नीलाञ्जनाभं मिहिरेष्टपुत्रं ग्रहेश्वरं पाशभुजङ्गपाणिम् |
सुरासुराणां भयदं द्विबाहुं शनिं स्मरे मानसपङ्कजेऽहम् ||

Navagraha Vishisht Mantra

अथ सैंहिकेयस्य ध्यानं – (वामकेश्वर तन्त्रे)
शीतांशुमित्रान्तकमीड्यरूपं घोरं च वैडुर्यनिभं विबाहुम् |
त्रैलोक्यरक्षाप्रदंमिष्टदं च राहुं ग्रहेन्द्रं हृदये स्मरामि ||

Navagraha Vishisht Mantra

अथ केतोश्च ध्यानं – (तन्त्रसागरे)
लाङ्गुलयुक्तं भयदं जनानां कृष्णाम्बुभृत्सन्निभमेकवीरम् |
कृष्णाम्बरं शक्तित्रिशूलहस्तं केतुं भजे मानसपङ्कजेऽहम् ||

।। इति नवग्रहध्यानं सम्पूर्णम् ।।

ज्योतिष के सभी पहलू पर विस्तृत समझाकर बताया गया बहुत सा हमारा विडियो हमारे  YouTube के चैनल पर देखें । इस लिंक पर क्लिक करके हमारे सभी विडियोज को देख सकते हैं – Click Here & Watch My YouTube Channel.

इस तरह की अन्य बहुत सारी जानकारियों, ज्योतिष के बहुत से लेख, टिप्स & ट्रिक्स पढने के लिये हमारे ब्लॉग एवं वेबसाइट पर जायें तथा हमारे फेसबुक पेज को अवश्य लाइक करें, प्लीज – My facebook Page.

वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

संपर्क करें:- बालाजी ज्योतिष केन्द्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।

WhatsAap & Call: +91 – 8690 522 111.
E-Mail :: [email protected]

LEAVE A REPLY

Please enter your comment!
Please enter your name here