अथ श्रीचन्द्रमा अष्टोत्तरशतनामावलिः॥
मित्रों, अगर आपकी कुण्डली में चन्द्रमा दूषित हो तो चन्द्र दोष की निवृत्ति के लिये श्रीचन्द्रमा अष्टोत्तरशत नामावलि का पाठ करना चाहिये.
चन्द्र बीज मन्त्र...
अथ श्री गुरु अष्टोत्तरशत नामावलि: ।।
ॐ सद्गुरवे नमः ॥
ॐ अज्ञाननाशकाय नमः ॥
ॐ अदम्भिने नमः ॥
ॐ अद्वैतप्रकाशकाय नमः ॥
ॐ अनपेक्षाय नमः ॥
ॐ अनसूयवे नमः ॥
ॐ अनुपमाय नमः ॥
ॐ अभयप्रदात्रे नमः...
श्री विष्णु अष्टोत्तरशतनामावलिः॥
ॐ विष्णवे नमः ।
ॐ लक्ष्मीपतये नमः ।
ॐ कृष्णाय नमः ।
ॐ वैकुण्ठाय नमः ।
ॐ गरुडध्वजाय नमः ।
ॐ परब्रह्मणे नमः ।
...
अथ श्रीमदाञ्जनेयाष्टोत्तरशतनामावली ।।
मित्रों, किसी भी शुभ कार्य के लिए घर से बाहर निकलने से पहले इस आञ्जनेयाष्टोत्तरशतनामावली का एक बार पाठ करके घर से निकलना आपका...
शत्रुसंहारक एकदन्त स्तोत्रम् ।।
शत्रुसंहारक एकदन्त स्तोत्रम् ।।
शत्रुसंहारक एकदन्त स्तोत्रम् ।। Shatru Sanharaka Ekadanta Stotram.
श्रीगणेशाय नमः ।।
सनत्कुमार उवाच:-
श्रृणु शम्भ्वादयो देवा मदासुरविनाशने ।
उपायं कथयिष्यामि तत्कुरुध्वं मुनीश्वराः ॥१॥
गणेशं पूजयध्वं वै...
अथ श्रीरामाष्टोत्तरशतनामावली ।।
श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनामावलिः ।।
अथ ध्यानम् ।।
मन्दाराकृति पुण्यधाम विलसत् वक्षस्थलं कोमलम्
शान्तं कान्तमहेन्द्रनील रुचिराभासं सहस्राननम् ।
वन्देहं रघुनन्दनं सुरपतिं कोदण्ड दीक्षागुरुं
रामं सर्वजगत् सुसेवितपदं सीतामनोवल्लभम् ।।
ॐ सहस्रशीर्ष्णे नमः...
अथ श्री शुक्र ग्रह अष्टोत्तरशत नामावलिः ।।
शुक्र ग्रह बीज मन्त्र - ॐ द्राँ द्रीं द्रौं सः शुक्राय नमः ।।
ॐ शुक्राय नमः ॥
ॐ शुचये नमः ॥
ॐ शुभगुणाय नमः ॥
ॐ शुभदाय नमः...
अथ श्रीविष्णु अष्टोत्तरशत नामावलिः ।।
अथ श्रीसकल सौभाग्यदायक श्रीविष्णु अष्टोत्तरशत नामावलिः -
ॐ विष्णवे नमः ।
ॐ लक्ष्मीपतये नमः ।
ॐ कृष्णाय नमः ।
ॐ वैकुण्ठाय नमः ।
ॐ गरुडध्वजाय नमः ।
ॐ परब्रह्मणे नमः...
अथ श्री शिव अष्टोत्तरशत नामावलिः ॥
अथ श्री शिव अष्टोत्तरशत नामावलिः ॥ Shri Shiva Ashtottarshat Namavalih.
अथ ध्यानं:- कर्पूर-गौरं करुणावतारं संसार-सारं भुजगेन्द्र-हारम्।
सदा वसन्तं ह्यदयारविन्दं भवं भवानी सहितं नमामि ॥
ॐ शिवाय नमः...
अथ देवगुरु बृहस्पति अष्टोत्तरशतनामावलिः ।।
गुरु बीज मन्त्र - ॐ ग्राँ ग्रीं ग्रौं सः गुरवे नमः ।।
ॐ गुणाकराय नमः ॥
ॐ गोप्त्रे नमः ॥
ॐ गोचराय नमः ॥
ॐ गोपतिप्रियाय नमः ॥
ॐ...