अथ श्री काशीविश्वनाथ अष्टकम् ।।

WITH MEANINGS SHIVA MAHIMNA STOTRAM

अथ श्री काशीविश्वनाथ अष्टकम् ।। Shri Kashi Vishwanath Ashtakam.

भगवान् शिव की प्रशन्नता हेतु श्री काशीविश्वनाथ अष्टकम् का पाठ करना चाहिये, इसके पाठ से बाबा विश्वनाथ प्रशन्न होकर दर्शन देते हैं.

गङ्गा तरङ्ग रमणीय जटा कलापं
गौरी निरन्तर विभूषित वाम भागं ।
नारायण प्रियमनङ्ग मदापहारं
वाराणसी पुरपतिं भज विश्वनाथम् ॥1॥

वाचामगोचरमनेक गुण स्वरूपं
वागीश विष्णु सुर सेवित पाद पद्मं ।
वामेण विग्रह वरेण कलत्रवन्तं
वाराणसी पुरपतिं भज विश्वनाथम् ॥2॥

भूताधिपं भुजग भूषण भूषिताङ्गं
व्याघ्राञ्जिनां बरधरं, जटिलं, त्रिनेत्रं ।
पाशाङ्कुशाभय वरप्रद शूलपाणिं
वाराणसी पुरपतिं भज विश्वनाथम् ॥3॥

सीतांशु शोभित किरीट विराजमानं
भालेक्षणातल विशोषित पञ्चबाणं ।
नागाधिपा रचित भासुर कर्ण पूरं
वाराणसी पुरपतिं भज विश्वनाथम् ॥4॥

पञ्चाननं दुरित मत्त मतङ्गजानां
नागान्तकं दनुज पुङ्गव पन्नागानां ।
दावानलं मरण शोक जराटवीनां
वाराणसी पुरपतिं भज विश्वनाथम् ॥5॥

तेजोमयं सगुण निर्गुणमद्वितीयं
आनन्द कन्दमपराजित मप्रमेयं ।
नागात्मकं सकल निष्कलमात्म रूपं
वाराणसी पुरपतिं भज विश्वनाथम् ॥6॥

आशां विहाय परिहृत्य परश्य निन्दां
पापे रतिं च सुनिवार्य मनस्समाधौ ।
आदाय हृत्-कमल मध्य गतं परेशं
वाराणसी पुरपतिं भज विश्वनाथम् ॥7॥

रागादि दोष रहितं स्वजनानुरागं
वैराग्य शान्ति निलयं गिरिजा सहायं ।
माधुर्य धैर्य सुभगं गरलाभिरामं
वाराणसी पुरपतिं भज विश्वनाथम् ॥8॥

वाराणसी पुर पते: स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्य: ।
विद्यां श्रियं विपुल सौख्यमनन्त कीर्तिं
सम्प्राप्य देव निलये लभते च मोक्षम् ॥

विश्वनाथाष्टकमिदं पुण्यं यः पठेः शिव सन्निधौ
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

।। इति श्री काशीविश्वनाथ अष्टकम् समाप्तम् ।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here